नृणां निःश्रेयसार्थाय व्यक्तिः भगवतो नृप! ........ भागवतपुराण (10।26।14-16 ) नृत्यतो गायतः पश्यन्... ........ भागवतपुराण (11।22।52-55 ) नेतृत्वं द्रव्यशब्दयोः ........ भागवतपुराण (3।26।37 ) नेह नानास्ति किञ्चन... ........ बृहदारण्यकोपनिषद् (4।4।19 ) नैतत् त्वया दाम्भिकाय... ........ भागवतपुराण (11।29।30-31 ) नैतद् एवं यथात्थ त्वं...दुरत्यया... ........ भागवतपुराण (11।22।5 ) नैव आत्मनः प्रभुः अयं निजलाभपूर्णः ........ भागवतपुराण (7।9।11 ) नैव आत्मनः प्रभुः अयं... ........ भागवतपुराण (7।9।11 ) नैव आत्मा च यथा भवान्... ........ भागवतपुराण (11।14।15 ) नैव उपयन्ति अपचितिं... ........ भागवतपुराण (11।29।6 ) नैष जातेः प्रकर्षः. कस्य तर्हि?... ........ पातञ्जलमहाभाष्य (5।3।55 ) नैष दोषः सर्वे एते शब्दाः... ........ पातञ्जलमहाभाष्य (5।1।115 ) नैषां वयं नच वयं प्रभवाम दण्डे... ........ भागवतपुराण (6।3।27 )